Declension table of akartṛtva

Deva

NeuterSingularDualPlural
Nominativeakartṛtvam akartṛtve akartṛtvāni
Vocativeakartṛtva akartṛtve akartṛtvāni
Accusativeakartṛtvam akartṛtve akartṛtvāni
Instrumentalakartṛtvena akartṛtvābhyām akartṛtvaiḥ
Dativeakartṛtvāya akartṛtvābhyām akartṛtvebhyaḥ
Ablativeakartṛtvāt akartṛtvābhyām akartṛtvebhyaḥ
Genitiveakartṛtvasya akartṛtvayoḥ akartṛtvānām
Locativeakartṛtve akartṛtvayoḥ akartṛtveṣu

Compound akartṛtva -

Adverb -akartṛtvam -akartṛtvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria