Declension table of ?akaniṣṭhapa

Deva

MasculineSingularDualPlural
Nominativeakaniṣṭhapaḥ akaniṣṭhapau akaniṣṭhapāḥ
Vocativeakaniṣṭhapa akaniṣṭhapau akaniṣṭhapāḥ
Accusativeakaniṣṭhapam akaniṣṭhapau akaniṣṭhapān
Instrumentalakaniṣṭhapena akaniṣṭhapābhyām akaniṣṭhapaiḥ akaniṣṭhapebhiḥ
Dativeakaniṣṭhapāya akaniṣṭhapābhyām akaniṣṭhapebhyaḥ
Ablativeakaniṣṭhapāt akaniṣṭhapābhyām akaniṣṭhapebhyaḥ
Genitiveakaniṣṭhapasya akaniṣṭhapayoḥ akaniṣṭhapānām
Locativeakaniṣṭhape akaniṣṭhapayoḥ akaniṣṭhapeṣu

Compound akaniṣṭhapa -

Adverb -akaniṣṭhapam -akaniṣṭhapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria