सुबन्तावली ?अकनिष्ठप

Roma

पुमान्एकद्विबहु
प्रथमाअकनिष्ठपः अकनिष्ठपौ अकनिष्ठपाः
सम्बोधनम्अकनिष्ठप अकनिष्ठपौ अकनिष्ठपाः
द्वितीयाअकनिष्ठपम् अकनिष्ठपौ अकनिष्ठपान्
तृतीयाअकनिष्ठपेन अकनिष्ठपाभ्याम् अकनिष्ठपैः अकनिष्ठपेभिः
चतुर्थीअकनिष्ठपाय अकनिष्ठपाभ्याम् अकनिष्ठपेभ्यः
पञ्चमीअकनिष्ठपात् अकनिष्ठपाभ्याम् अकनिष्ठपेभ्यः
षष्ठीअकनिष्ठपस्य अकनिष्ठपयोः अकनिष्ठपानाम्
सप्तमीअकनिष्ठपे अकनिष्ठपयोः अकनिष्ठपेषु

समास अकनिष्ठप

अव्यय ॰अकनिष्ठपम् ॰अकनिष्ठपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria