Declension table of akāraṇotpanna

Deva

MasculineSingularDualPlural
Nominativeakāraṇotpannaḥ akāraṇotpannau akāraṇotpannāḥ
Vocativeakāraṇotpanna akāraṇotpannau akāraṇotpannāḥ
Accusativeakāraṇotpannam akāraṇotpannau akāraṇotpannān
Instrumentalakāraṇotpannena akāraṇotpannābhyām akāraṇotpannaiḥ
Dativeakāraṇotpannāya akāraṇotpannābhyām akāraṇotpannebhyaḥ
Ablativeakāraṇotpannāt akāraṇotpannābhyām akāraṇotpannebhyaḥ
Genitiveakāraṇotpannasya akāraṇotpannayoḥ akāraṇotpannānām
Locativeakāraṇotpanne akāraṇotpannayoḥ akāraṇotpanneṣu

Compound akāraṇotpanna -

Adverb -akāraṇotpannam -akāraṇotpannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria