सुबन्तावली ?अकारणोत्पन्न

Roma

पुमान्एकद्विबहु
प्रथमाअकारणोत्पन्नः अकारणोत्पन्नौ अकारणोत्पन्नाः
सम्बोधनम्अकारणोत्पन्न अकारणोत्पन्नौ अकारणोत्पन्नाः
द्वितीयाअकारणोत्पन्नम् अकारणोत्पन्नौ अकारणोत्पन्नान्
तृतीयाअकारणोत्पन्नेन अकारणोत्पन्नाभ्याम् अकारणोत्पन्नैः अकारणोत्पन्नेभिः
चतुर्थीअकारणोत्पन्नाय अकारणोत्पन्नाभ्याम् अकारणोत्पन्नेभ्यः
पञ्चमीअकारणोत्पन्नात् अकारणोत्पन्नाभ्याम् अकारणोत्पन्नेभ्यः
षष्ठीअकारणोत्पन्नस्य अकारणोत्पन्नयोः अकारणोत्पन्नानाम्
सप्तमीअकारणोत्पन्ने अकारणोत्पन्नयोः अकारणोत्पन्नेषु

समास अकारणोत्पन्न

अव्यय ॰अकारणोत्पन्नम् ॰अकारणोत्पन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria