Declension table of ?akārṇaveṣṭakikī

Deva

FeminineSingularDualPlural
Nominativeakārṇaveṣṭakikī akārṇaveṣṭakikyau akārṇaveṣṭakikyaḥ
Vocativeakārṇaveṣṭakiki akārṇaveṣṭakikyau akārṇaveṣṭakikyaḥ
Accusativeakārṇaveṣṭakikīm akārṇaveṣṭakikyau akārṇaveṣṭakikīḥ
Instrumentalakārṇaveṣṭakikyā akārṇaveṣṭakikībhyām akārṇaveṣṭakikībhiḥ
Dativeakārṇaveṣṭakikyai akārṇaveṣṭakikībhyām akārṇaveṣṭakikībhyaḥ
Ablativeakārṇaveṣṭakikyāḥ akārṇaveṣṭakikībhyām akārṇaveṣṭakikībhyaḥ
Genitiveakārṇaveṣṭakikyāḥ akārṇaveṣṭakikyoḥ akārṇaveṣṭakikīnām
Locativeakārṇaveṣṭakikyām akārṇaveṣṭakikyoḥ akārṇaveṣṭakikīṣu

Compound akārṇaveṣṭakiki - akārṇaveṣṭakikī -

Adverb -akārṇaveṣṭakiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria