सुबन्तावली ?अकार्णवेष्टकिकी

Roma

स्त्रीएकद्विबहु
प्रथमाअकार्णवेष्टकिकी अकार्णवेष्टकिक्यौ अकार्णवेष्टकिक्यः
सम्बोधनम्अकार्णवेष्टकिकि अकार्णवेष्टकिक्यौ अकार्णवेष्टकिक्यः
द्वितीयाअकार्णवेष्टकिकीम् अकार्णवेष्टकिक्यौ अकार्णवेष्टकिकीः
तृतीयाअकार्णवेष्टकिक्या अकार्णवेष्टकिकीभ्याम् अकार्णवेष्टकिकीभिः
चतुर्थीअकार्णवेष्टकिक्यै अकार्णवेष्टकिकीभ्याम् अकार्णवेष्टकिकीभ्यः
पञ्चमीअकार्णवेष्टकिक्याः अकार्णवेष्टकिकीभ्याम् अकार्णवेष्टकिकीभ्यः
षष्ठीअकार्णवेष्टकिक्याः अकार्णवेष्टकिक्योः अकार्णवेष्टकिकीनाम्
सप्तमीअकार्णवेष्टकिक्याम् अकार्णवेष्टकिक्योः अकार्णवेष्टकिकीषु

समास अकार्णवेष्टकिकि अकार्णवेष्टकिकी

अव्यय ॰अकार्णवेष्टकिकि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria