Declension table of ?akāmasañjñapana

Deva

NeuterSingularDualPlural
Nominativeakāmasañjñapanam akāmasañjñapane akāmasañjñapanāni
Vocativeakāmasañjñapana akāmasañjñapane akāmasañjñapanāni
Accusativeakāmasañjñapanam akāmasañjñapane akāmasañjñapanāni
Instrumentalakāmasañjñapanena akāmasañjñapanābhyām akāmasañjñapanaiḥ
Dativeakāmasañjñapanāya akāmasañjñapanābhyām akāmasañjñapanebhyaḥ
Ablativeakāmasañjñapanāt akāmasañjñapanābhyām akāmasañjñapanebhyaḥ
Genitiveakāmasañjñapanasya akāmasañjñapanayoḥ akāmasañjñapanānām
Locativeakāmasañjñapane akāmasañjñapanayoḥ akāmasañjñapaneṣu

Compound akāmasañjñapana -

Adverb -akāmasañjñapanam -akāmasañjñapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria