सुबन्तावली ?अकामसञ्ज्ञपन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअकामसञ्ज्ञपनम् अकामसञ्ज्ञपने अकामसञ्ज्ञपनानि
सम्बोधनम्अकामसञ्ज्ञपन अकामसञ्ज्ञपने अकामसञ्ज्ञपनानि
द्वितीयाअकामसञ्ज्ञपनम् अकामसञ्ज्ञपने अकामसञ्ज्ञपनानि
तृतीयाअकामसञ्ज्ञपनेन अकामसञ्ज्ञपनाभ्याम् अकामसञ्ज्ञपनैः
चतुर्थीअकामसञ्ज्ञपनाय अकामसञ्ज्ञपनाभ्याम् अकामसञ्ज्ञपनेभ्यः
पञ्चमीअकामसञ्ज्ञपनात् अकामसञ्ज्ञपनाभ्याम् अकामसञ्ज्ञपनेभ्यः
षष्ठीअकामसञ्ज्ञपनस्य अकामसञ्ज्ञपनयोः अकामसञ्ज्ञपनानाम्
सप्तमीअकामसञ्ज्ञपने अकामसञ्ज्ञपनयोः अकामसञ्ज्ञपनेषु

समास अकामसञ्ज्ञपन

अव्यय ॰अकामसञ्ज्ञपनम् ॰अकामसञ्ज्ञपनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria