Declension table of ?akāmakarśana

Deva

NeuterSingularDualPlural
Nominativeakāmakarśanam akāmakarśane akāmakarśanāni
Vocativeakāmakarśana akāmakarśane akāmakarśanāni
Accusativeakāmakarśanam akāmakarśane akāmakarśanāni
Instrumentalakāmakarśanena akāmakarśanābhyām akāmakarśanaiḥ
Dativeakāmakarśanāya akāmakarśanābhyām akāmakarśanebhyaḥ
Ablativeakāmakarśanāt akāmakarśanābhyām akāmakarśanebhyaḥ
Genitiveakāmakarśanasya akāmakarśanayoḥ akāmakarśanānām
Locativeakāmakarśane akāmakarśanayoḥ akāmakarśaneṣu

Compound akāmakarśana -

Adverb -akāmakarśanam -akāmakarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria