सुबन्तावली ?अकामकर्शन

Roma

नपुंसकम्एकद्विबहु
प्रथमाअकामकर्शनम् अकामकर्शने अकामकर्शनानि
सम्बोधनम्अकामकर्शन अकामकर्शने अकामकर्शनानि
द्वितीयाअकामकर्शनम् अकामकर्शने अकामकर्शनानि
तृतीयाअकामकर्शनेन अकामकर्शनाभ्याम् अकामकर्शनैः
चतुर्थीअकामकर्शनाय अकामकर्शनाभ्याम् अकामकर्शनेभ्यः
पञ्चमीअकामकर्शनात् अकामकर्शनाभ्याम् अकामकर्शनेभ्यः
षष्ठीअकामकर्शनस्य अकामकर्शनयोः अकामकर्शनानाम्
सप्तमीअकामकर्शने अकामकर्शनयोः अकामकर्शनेषु

समास अकामकर्शन

अव्यय ॰अकामकर्शनम् ॰अकामकर्शनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria