Declension table of ?akāmahata

Deva

MasculineSingularDualPlural
Nominativeakāmahataḥ akāmahatau akāmahatāḥ
Vocativeakāmahata akāmahatau akāmahatāḥ
Accusativeakāmahatam akāmahatau akāmahatān
Instrumentalakāmahatena akāmahatābhyām akāmahataiḥ akāmahatebhiḥ
Dativeakāmahatāya akāmahatābhyām akāmahatebhyaḥ
Ablativeakāmahatāt akāmahatābhyām akāmahatebhyaḥ
Genitiveakāmahatasya akāmahatayoḥ akāmahatānām
Locativeakāmahate akāmahatayoḥ akāmahateṣu

Compound akāmahata -

Adverb -akāmahatam -akāmahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria