सुबन्तावली ?अकामहत

Roma

पुमान्एकद्विबहु
प्रथमाअकामहतः अकामहतौ अकामहताः
सम्बोधनम्अकामहत अकामहतौ अकामहताः
द्वितीयाअकामहतम् अकामहतौ अकामहतान्
तृतीयाअकामहतेन अकामहताभ्याम् अकामहतैः अकामहतेभिः
चतुर्थीअकामहताय अकामहताभ्याम् अकामहतेभ्यः
पञ्चमीअकामहतात् अकामहताभ्याम् अकामहतेभ्यः
षष्ठीअकामहतस्य अकामहतयोः अकामहतानाम्
सप्तमीअकामहते अकामहतयोः अकामहतेषु

समास अकामहत

अव्यय ॰अकामहतम् ॰अकामहतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria