Declension table of ?akālakuṣmāṇḍa

Deva

MasculineSingularDualPlural
Nominativeakālakuṣmāṇḍaḥ akālakuṣmāṇḍau akālakuṣmāṇḍāḥ
Vocativeakālakuṣmāṇḍa akālakuṣmāṇḍau akālakuṣmāṇḍāḥ
Accusativeakālakuṣmāṇḍam akālakuṣmāṇḍau akālakuṣmāṇḍān
Instrumentalakālakuṣmāṇḍena akālakuṣmāṇḍābhyām akālakuṣmāṇḍaiḥ akālakuṣmāṇḍebhiḥ
Dativeakālakuṣmāṇḍāya akālakuṣmāṇḍābhyām akālakuṣmāṇḍebhyaḥ
Ablativeakālakuṣmāṇḍāt akālakuṣmāṇḍābhyām akālakuṣmāṇḍebhyaḥ
Genitiveakālakuṣmāṇḍasya akālakuṣmāṇḍayoḥ akālakuṣmāṇḍānām
Locativeakālakuṣmāṇḍe akālakuṣmāṇḍayoḥ akālakuṣmāṇḍeṣu

Compound akālakuṣmāṇḍa -

Adverb -akālakuṣmāṇḍam -akālakuṣmāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria