सुबन्तावली ?अकालकुष्माण्ड

Roma

पुमान्एकद्विबहु
प्रथमाअकालकुष्माण्डः अकालकुष्माण्डौ अकालकुष्माण्डाः
सम्बोधनम्अकालकुष्माण्ड अकालकुष्माण्डौ अकालकुष्माण्डाः
द्वितीयाअकालकुष्माण्डम् अकालकुष्माण्डौ अकालकुष्माण्डान्
तृतीयाअकालकुष्माण्डेन अकालकुष्माण्डाभ्याम् अकालकुष्माण्डैः अकालकुष्माण्डेभिः
चतुर्थीअकालकुष्माण्डाय अकालकुष्माण्डाभ्याम् अकालकुष्माण्डेभ्यः
पञ्चमीअकालकुष्माण्डात् अकालकुष्माण्डाभ्याम् अकालकुष्माण्डेभ्यः
षष्ठीअकालकुष्माण्डस्य अकालकुष्माण्डयोः अकालकुष्माण्डानाम्
सप्तमीअकालकुष्माण्डे अकालकुष्माण्डयोः अकालकुष्माण्डेषु

समास अकालकुष्माण्ड

अव्यय ॰अकालकुष्माण्डम् ॰अकालकुष्माण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria