Declension table of akāṇḍapātajāta

Deva

MasculineSingularDualPlural
Nominativeakāṇḍapātajātaḥ akāṇḍapātajātau akāṇḍapātajātāḥ
Vocativeakāṇḍapātajāta akāṇḍapātajātau akāṇḍapātajātāḥ
Accusativeakāṇḍapātajātam akāṇḍapātajātau akāṇḍapātajātān
Instrumentalakāṇḍapātajātena akāṇḍapātajātābhyām akāṇḍapātajātaiḥ
Dativeakāṇḍapātajātāya akāṇḍapātajātābhyām akāṇḍapātajātebhyaḥ
Ablativeakāṇḍapātajātāt akāṇḍapātajātābhyām akāṇḍapātajātebhyaḥ
Genitiveakāṇḍapātajātasya akāṇḍapātajātayoḥ akāṇḍapātajātānām
Locativeakāṇḍapātajāte akāṇḍapātajātayoḥ akāṇḍapātajāteṣu

Compound akāṇḍapātajāta -

Adverb -akāṇḍapātajātam -akāṇḍapātajātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria