सुबन्तावली ?अकाण्डपातजात

Roma

पुमान्एकद्विबहु
प्रथमाअकाण्डपातजातः अकाण्डपातजातौ अकाण्डपातजाताः
सम्बोधनम्अकाण्डपातजात अकाण्डपातजातौ अकाण्डपातजाताः
द्वितीयाअकाण्डपातजातम् अकाण्डपातजातौ अकाण्डपातजातान्
तृतीयाअकाण्डपातजातेन अकाण्डपातजाताभ्याम् अकाण्डपातजातैः अकाण्डपातजातेभिः
चतुर्थीअकाण्डपातजाताय अकाण्डपातजाताभ्याम् अकाण्डपातजातेभ्यः
पञ्चमीअकाण्डपातजातात् अकाण्डपातजाताभ्याम् अकाण्डपातजातेभ्यः
षष्ठीअकाण्डपातजातस्य अकाण्डपातजातयोः अकाण्डपातजातानाम्
सप्तमीअकाण्डपातजाते अकाण्डपातजातयोः अकाण्डपातजातेषु

समास अकाण्डपातजात

अव्यय ॰अकाण्डपातजातम् ॰अकाण्डपातजातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria