Declension table of akāṇḍa

Deva

NeuterSingularDualPlural
Nominativeakāṇḍam akāṇḍe akāṇḍāni
Vocativeakāṇḍa akāṇḍe akāṇḍāni
Accusativeakāṇḍam akāṇḍe akāṇḍāni
Instrumentalakāṇḍena akāṇḍābhyām akāṇḍaiḥ
Dativeakāṇḍāya akāṇḍābhyām akāṇḍebhyaḥ
Ablativeakāṇḍāt akāṇḍābhyām akāṇḍebhyaḥ
Genitiveakāṇḍasya akāṇḍayoḥ akāṇḍānām
Locativeakāṇḍe akāṇḍayoḥ akāṇḍeṣu

Compound akāṇḍa -

Adverb -akāṇḍam -akāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria