Declension table of akṣudra

Deva

NeuterSingularDualPlural
Nominativeakṣudram akṣudre akṣudrāṇi
Vocativeakṣudra akṣudre akṣudrāṇi
Accusativeakṣudram akṣudre akṣudrāṇi
Instrumentalakṣudreṇa akṣudrābhyām akṣudraiḥ
Dativeakṣudrāya akṣudrābhyām akṣudrebhyaḥ
Ablativeakṣudrāt akṣudrābhyām akṣudrebhyaḥ
Genitiveakṣudrasya akṣudrayoḥ akṣudrāṇām
Locativeakṣudre akṣudrayoḥ akṣudreṣu

Compound akṣudra -

Adverb -akṣudram -akṣudrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria