Declension table of akṣiti

Deva

NeuterSingularDualPlural
Nominativeakṣiti akṣitinī akṣitīni
Vocativeakṣiti akṣitinī akṣitīni
Accusativeakṣiti akṣitinī akṣitīni
Instrumentalakṣitinā akṣitibhyām akṣitibhiḥ
Dativeakṣitine akṣitibhyām akṣitibhyaḥ
Ablativeakṣitinaḥ akṣitibhyām akṣitibhyaḥ
Genitiveakṣitinaḥ akṣitinoḥ akṣitīnām
Locativeakṣitini akṣitinoḥ akṣitiṣu

Compound akṣiti -

Adverb -akṣiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria