Declension table of akṣiti

Deva

MasculineSingularDualPlural
Nominativeakṣitiḥ akṣitī akṣitayaḥ
Vocativeakṣite akṣitī akṣitayaḥ
Accusativeakṣitim akṣitī akṣitīn
Instrumentalakṣitinā akṣitibhyām akṣitibhiḥ
Dativeakṣitaye akṣitibhyām akṣitibhyaḥ
Ablativeakṣiteḥ akṣitibhyām akṣitibhyaḥ
Genitiveakṣiteḥ akṣityoḥ akṣitīnām
Locativeakṣitau akṣityoḥ akṣitiṣu

Compound akṣiti -

Adverb -akṣiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria