Declension table of akṣita

Deva

NeuterSingularDualPlural
Nominativeakṣitam akṣite akṣitāni
Vocativeakṣita akṣite akṣitāni
Accusativeakṣitam akṣite akṣitāni
Instrumentalakṣitena akṣitābhyām akṣitaiḥ
Dativeakṣitāya akṣitābhyām akṣitebhyaḥ
Ablativeakṣitāt akṣitābhyām akṣitebhyaḥ
Genitiveakṣitasya akṣitayoḥ akṣitānām
Locativeakṣite akṣitayoḥ akṣiteṣu

Compound akṣita -

Adverb -akṣitam -akṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria