Declension table of ?akṣimat

Deva

NeuterSingularDualPlural
Nominativeakṣimat akṣimantī akṣimatī akṣimanti
Vocativeakṣimat akṣimantī akṣimatī akṣimanti
Accusativeakṣimat akṣimantī akṣimatī akṣimanti
Instrumentalakṣimatā akṣimadbhyām akṣimadbhiḥ
Dativeakṣimate akṣimadbhyām akṣimadbhyaḥ
Ablativeakṣimataḥ akṣimadbhyām akṣimadbhyaḥ
Genitiveakṣimataḥ akṣimatoḥ akṣimatām
Locativeakṣimati akṣimatoḥ akṣimatsu

Adverb -akṣimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria