Declension table of ?akṣimat

Deva

MasculineSingularDualPlural
Nominativeakṣimān akṣimantau akṣimantaḥ
Vocativeakṣiman akṣimantau akṣimantaḥ
Accusativeakṣimantam akṣimantau akṣimataḥ
Instrumentalakṣimatā akṣimadbhyām akṣimadbhiḥ
Dativeakṣimate akṣimadbhyām akṣimadbhyaḥ
Ablativeakṣimataḥ akṣimadbhyām akṣimadbhyaḥ
Genitiveakṣimataḥ akṣimatoḥ akṣimatām
Locativeakṣimati akṣimatoḥ akṣimatsu

Compound akṣimat -

Adverb -akṣimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria