Declension table of ?akṣiloman

Deva

NeuterSingularDualPlural
Nominativeakṣiloma akṣilomnī akṣilomāni
Vocativeakṣiloman akṣiloma akṣilomnī akṣilomāni
Accusativeakṣiloma akṣilomnī akṣilomāni
Instrumentalakṣilomnā akṣilomabhyām akṣilomabhiḥ
Dativeakṣilomne akṣilomabhyām akṣilomabhyaḥ
Ablativeakṣilomnaḥ akṣilomabhyām akṣilomabhyaḥ
Genitiveakṣilomnaḥ akṣilomnoḥ akṣilomnām
Locativeakṣilomni akṣilomani akṣilomnoḥ akṣilomasu

Compound akṣiloma -

Adverb -akṣiloma -akṣilomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria