Declension table of akṣīyamāṇa

Deva

NeuterSingularDualPlural
Nominativeakṣīyamāṇam akṣīyamāṇe akṣīyamāṇāni
Vocativeakṣīyamāṇa akṣīyamāṇe akṣīyamāṇāni
Accusativeakṣīyamāṇam akṣīyamāṇe akṣīyamāṇāni
Instrumentalakṣīyamāṇena akṣīyamāṇābhyām akṣīyamāṇaiḥ
Dativeakṣīyamāṇāya akṣīyamāṇābhyām akṣīyamāṇebhyaḥ
Ablativeakṣīyamāṇāt akṣīyamāṇābhyām akṣīyamāṇebhyaḥ
Genitiveakṣīyamāṇasya akṣīyamāṇayoḥ akṣīyamāṇānām
Locativeakṣīyamāṇe akṣīyamāṇayoḥ akṣīyamāṇeṣu

Compound akṣīyamāṇa -

Adverb -akṣīyamāṇam -akṣīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria