Declension table of ?akṣigatā

Deva

FeminineSingularDualPlural
Nominativeakṣigatā akṣigate akṣigatāḥ
Vocativeakṣigate akṣigate akṣigatāḥ
Accusativeakṣigatām akṣigate akṣigatāḥ
Instrumentalakṣigatayā akṣigatābhyām akṣigatābhiḥ
Dativeakṣigatāyai akṣigatābhyām akṣigatābhyaḥ
Ablativeakṣigatāyāḥ akṣigatābhyām akṣigatābhyaḥ
Genitiveakṣigatāyāḥ akṣigatayoḥ akṣigatānām
Locativeakṣigatāyām akṣigatayoḥ akṣigatāsu

Adverb -akṣigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria