सुबन्तावली ?अक्षिगता

Roma

स्त्रीएकद्विबहु
प्रथमाअक्षिगता अक्षिगते अक्षिगताः
सम्बोधनम्अक्षिगते अक्षिगते अक्षिगताः
द्वितीयाअक्षिगताम् अक्षिगते अक्षिगताः
तृतीयाअक्षिगतया अक्षिगताभ्याम् अक्षिगताभिः
चतुर्थीअक्षिगतायै अक्षिगताभ्याम् अक्षिगताभ्यः
पञ्चमीअक्षिगतायाः अक्षिगताभ्याम् अक्षिगताभ्यः
षष्ठीअक्षिगतायाः अक्षिगतयोः अक्षिगतानाम्
सप्तमीअक्षिगतायाम् अक्षिगतयोः अक्षिगतासु

अव्यय ॰अक्षिगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria