Declension table of akṣigata

Deva

MasculineSingularDualPlural
Nominativeakṣigataḥ akṣigatau akṣigatāḥ
Vocativeakṣigata akṣigatau akṣigatāḥ
Accusativeakṣigatam akṣigatau akṣigatān
Instrumentalakṣigatena akṣigatābhyām akṣigataiḥ akṣigatebhiḥ
Dativeakṣigatāya akṣigatābhyām akṣigatebhyaḥ
Ablativeakṣigatāt akṣigatābhyām akṣigatebhyaḥ
Genitiveakṣigatasya akṣigatayoḥ akṣigatānām
Locativeakṣigate akṣigatayoḥ akṣigateṣu

Compound akṣigata -

Adverb -akṣigatam -akṣigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria