Declension table of akṣi

Deva

NeuterSingularDualPlural
Nominativeakṣi akṣiṇī akṣīṇi
Vocativeakṣi akṣiṇī akṣīṇi
Accusativeakṣi akṣiṇī akṣīṇi
Instrumentalakṣiṇā akṣibhyām akṣibhiḥ
Dativeakṣiṇe akṣibhyām akṣibhyaḥ
Ablativeakṣiṇaḥ akṣibhyām akṣibhyaḥ
Genitiveakṣiṇaḥ akṣiṇoḥ akṣīṇām
Locativeakṣiṇi akṣiṇoḥ akṣiṣu

Compound akṣi -

Adverb -akṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria