Declension table of akṣaśauṇḍa

Deva

NeuterSingularDualPlural
Nominativeakṣaśauṇḍam akṣaśauṇḍe akṣaśauṇḍāni
Vocativeakṣaśauṇḍa akṣaśauṇḍe akṣaśauṇḍāni
Accusativeakṣaśauṇḍam akṣaśauṇḍe akṣaśauṇḍāni
Instrumentalakṣaśauṇḍena akṣaśauṇḍābhyām akṣaśauṇḍaiḥ
Dativeakṣaśauṇḍāya akṣaśauṇḍābhyām akṣaśauṇḍebhyaḥ
Ablativeakṣaśauṇḍāt akṣaśauṇḍābhyām akṣaśauṇḍebhyaḥ
Genitiveakṣaśauṇḍasya akṣaśauṇḍayoḥ akṣaśauṇḍānām
Locativeakṣaśauṇḍe akṣaśauṇḍayoḥ akṣaśauṇḍeṣu

Compound akṣaśauṇḍa -

Adverb -akṣaśauṇḍam -akṣaśauṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria