Declension table of akṣaśauṇḍa

Deva

MasculineSingularDualPlural
Nominativeakṣaśauṇḍaḥ akṣaśauṇḍau akṣaśauṇḍāḥ
Vocativeakṣaśauṇḍa akṣaśauṇḍau akṣaśauṇḍāḥ
Accusativeakṣaśauṇḍam akṣaśauṇḍau akṣaśauṇḍān
Instrumentalakṣaśauṇḍena akṣaśauṇḍābhyām akṣaśauṇḍaiḥ
Dativeakṣaśauṇḍāya akṣaśauṇḍābhyām akṣaśauṇḍebhyaḥ
Ablativeakṣaśauṇḍāt akṣaśauṇḍābhyām akṣaśauṇḍebhyaḥ
Genitiveakṣaśauṇḍasya akṣaśauṇḍayoḥ akṣaśauṇḍānām
Locativeakṣaśauṇḍe akṣaśauṇḍayoḥ akṣaśauṇḍeṣu

Compound akṣaśauṇḍa -

Adverb -akṣaśauṇḍam -akṣaśauṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria