Declension table of akṣaya

Deva

NeuterSingularDualPlural
Nominativeakṣayam akṣaye akṣayāṇi
Vocativeakṣaya akṣaye akṣayāṇi
Accusativeakṣayam akṣaye akṣayāṇi
Instrumentalakṣayeṇa akṣayābhyām akṣayaiḥ
Dativeakṣayāya akṣayābhyām akṣayebhyaḥ
Ablativeakṣayāt akṣayābhyām akṣayebhyaḥ
Genitiveakṣayasya akṣayayoḥ akṣayāṇām
Locativeakṣaye akṣayayoḥ akṣayeṣu

Compound akṣaya -

Adverb -akṣayam -akṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria