Declension table of akṣauhiṇī

Deva

FeminineSingularDualPlural
Nominativeakṣauhiṇī akṣauhiṇyau akṣauhiṇyaḥ
Vocativeakṣauhiṇi akṣauhiṇyau akṣauhiṇyaḥ
Accusativeakṣauhiṇīm akṣauhiṇyau akṣauhiṇīḥ
Instrumentalakṣauhiṇyā akṣauhiṇībhyām akṣauhiṇībhiḥ
Dativeakṣauhiṇyai akṣauhiṇībhyām akṣauhiṇībhyaḥ
Ablativeakṣauhiṇyāḥ akṣauhiṇībhyām akṣauhiṇībhyaḥ
Genitiveakṣauhiṇyāḥ akṣauhiṇyoḥ akṣauhiṇīnām
Locativeakṣauhiṇyām akṣauhiṇyoḥ akṣauhiṇīṣu

Compound akṣauhiṇi - akṣauhiṇī -

Adverb -akṣauhiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria