Declension table of akṣata

Deva

MasculineSingularDualPlural
Nominativeakṣataḥ akṣatau akṣatāḥ
Vocativeakṣata akṣatau akṣatāḥ
Accusativeakṣatam akṣatau akṣatān
Instrumentalakṣatena akṣatābhyām akṣataiḥ akṣatebhiḥ
Dativeakṣatāya akṣatābhyām akṣatebhyaḥ
Ablativeakṣatāt akṣatābhyām akṣatebhyaḥ
Genitiveakṣatasya akṣatayoḥ akṣatānām
Locativeakṣate akṣatayoḥ akṣateṣu

Compound akṣata -

Adverb -akṣatam -akṣatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria