Declension table of akṣarasamāmnāya

Deva

MasculineSingularDualPlural
Nominativeakṣarasamāmnāyaḥ akṣarasamāmnāyau akṣarasamāmnāyāḥ
Vocativeakṣarasamāmnāya akṣarasamāmnāyau akṣarasamāmnāyāḥ
Accusativeakṣarasamāmnāyam akṣarasamāmnāyau akṣarasamāmnāyān
Instrumentalakṣarasamāmnāyena akṣarasamāmnāyābhyām akṣarasamāmnāyaiḥ akṣarasamāmnāyebhiḥ
Dativeakṣarasamāmnāyāya akṣarasamāmnāyābhyām akṣarasamāmnāyebhyaḥ
Ablativeakṣarasamāmnāyāt akṣarasamāmnāyābhyām akṣarasamāmnāyebhyaḥ
Genitiveakṣarasamāmnāyasya akṣarasamāmnāyayoḥ akṣarasamāmnāyānām
Locativeakṣarasamāmnāye akṣarasamāmnāyayoḥ akṣarasamāmnāyeṣu

Compound akṣarasamāmnāya -

Adverb -akṣarasamāmnāyam -akṣarasamāmnāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria