Declension table of ?akṣarapaṅkti

Deva

MasculineSingularDualPlural
Nominativeakṣarapaṅktiḥ akṣarapaṅktī akṣarapaṅktayaḥ
Vocativeakṣarapaṅkte akṣarapaṅktī akṣarapaṅktayaḥ
Accusativeakṣarapaṅktim akṣarapaṅktī akṣarapaṅktīn
Instrumentalakṣarapaṅktinā akṣarapaṅktibhyām akṣarapaṅktibhiḥ
Dativeakṣarapaṅktaye akṣarapaṅktibhyām akṣarapaṅktibhyaḥ
Ablativeakṣarapaṅkteḥ akṣarapaṅktibhyām akṣarapaṅktibhyaḥ
Genitiveakṣarapaṅkteḥ akṣarapaṅktyoḥ akṣarapaṅktīnām
Locativeakṣarapaṅktau akṣarapaṅktyoḥ akṣarapaṅktiṣu

Compound akṣarapaṅkti -

Adverb -akṣarapaṅkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria