सुबन्तावली ?अक्षरपङ्क्ति

Roma

पुमान्एकद्विबहु
प्रथमाअक्षरपङ्क्तिः अक्षरपङ्क्ती अक्षरपङ्क्तयः
सम्बोधनम्अक्षरपङ्क्ते अक्षरपङ्क्ती अक्षरपङ्क्तयः
द्वितीयाअक्षरपङ्क्तिम् अक्षरपङ्क्ती अक्षरपङ्क्तीन्
तृतीयाअक्षरपङ्क्तिना अक्षरपङ्क्तिभ्याम् अक्षरपङ्क्तिभिः
चतुर्थीअक्षरपङ्क्तये अक्षरपङ्क्तिभ्याम् अक्षरपङ्क्तिभ्यः
पञ्चमीअक्षरपङ्क्तेः अक्षरपङ्क्तिभ्याम् अक्षरपङ्क्तिभ्यः
षष्ठीअक्षरपङ्क्तेः अक्षरपङ्क्त्योः अक्षरपङ्क्तीनाम्
सप्तमीअक्षरपङ्क्तौ अक्षरपङ्क्त्योः अक्षरपङ्क्तिषु

समास अक्षरपङ्क्ति

अव्यय ॰अक्षरपङ्क्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria