Declension table of akṣaranyāsa

Deva

MasculineSingularDualPlural
Nominativeakṣaranyāsaḥ akṣaranyāsau akṣaranyāsāḥ
Vocativeakṣaranyāsa akṣaranyāsau akṣaranyāsāḥ
Accusativeakṣaranyāsam akṣaranyāsau akṣaranyāsān
Instrumentalakṣaranyāsena akṣaranyāsābhyām akṣaranyāsaiḥ akṣaranyāsebhiḥ
Dativeakṣaranyāsāya akṣaranyāsābhyām akṣaranyāsebhyaḥ
Ablativeakṣaranyāsāt akṣaranyāsābhyām akṣaranyāsebhyaḥ
Genitiveakṣaranyāsasya akṣaranyāsayoḥ akṣaranyāsānām
Locativeakṣaranyāse akṣaranyāsayoḥ akṣaranyāseṣu

Compound akṣaranyāsa -

Adverb -akṣaranyāsam -akṣaranyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria