Declension table of ?akṣarajīvaka

Deva

MasculineSingularDualPlural
Nominativeakṣarajīvakaḥ akṣarajīvakau akṣarajīvakāḥ
Vocativeakṣarajīvaka akṣarajīvakau akṣarajīvakāḥ
Accusativeakṣarajīvakam akṣarajīvakau akṣarajīvakān
Instrumentalakṣarajīvakena akṣarajīvakābhyām akṣarajīvakaiḥ akṣarajīvakebhiḥ
Dativeakṣarajīvakāya akṣarajīvakābhyām akṣarajīvakebhyaḥ
Ablativeakṣarajīvakāt akṣarajīvakābhyām akṣarajīvakebhyaḥ
Genitiveakṣarajīvakasya akṣarajīvakayoḥ akṣarajīvakānām
Locativeakṣarajīvake akṣarajīvakayoḥ akṣarajīvakeṣu

Compound akṣarajīvaka -

Adverb -akṣarajīvakam -akṣarajīvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria