सुबन्तावली ?अक्षरजीवक

Roma

पुमान्एकद्विबहु
प्रथमाअक्षरजीवकः अक्षरजीवकौ अक्षरजीवकाः
सम्बोधनम्अक्षरजीवक अक्षरजीवकौ अक्षरजीवकाः
द्वितीयाअक्षरजीवकम् अक्षरजीवकौ अक्षरजीवकान्
तृतीयाअक्षरजीवकेन अक्षरजीवकाभ्याम् अक्षरजीवकैः अक्षरजीवकेभिः
चतुर्थीअक्षरजीवकाय अक्षरजीवकाभ्याम् अक्षरजीवकेभ्यः
पञ्चमीअक्षरजीवकात् अक्षरजीवकाभ्याम् अक्षरजीवकेभ्यः
षष्ठीअक्षरजीवकस्य अक्षरजीवकयोः अक्षरजीवकानाम्
सप्तमीअक्षरजीवके अक्षरजीवकयोः अक्षरजीवकेषु

समास अक्षरजीवक

अव्यय ॰अक्षरजीवकम् ॰अक्षरजीवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria