Declension table of akṣaracyutaka

Deva

NeuterSingularDualPlural
Nominativeakṣaracyutakam akṣaracyutake akṣaracyutakāni
Vocativeakṣaracyutaka akṣaracyutake akṣaracyutakāni
Accusativeakṣaracyutakam akṣaracyutake akṣaracyutakāni
Instrumentalakṣaracyutakena akṣaracyutakābhyām akṣaracyutakaiḥ
Dativeakṣaracyutakāya akṣaracyutakābhyām akṣaracyutakebhyaḥ
Ablativeakṣaracyutakāt akṣaracyutakābhyām akṣaracyutakebhyaḥ
Genitiveakṣaracyutakasya akṣaracyutakayoḥ akṣaracyutakānām
Locativeakṣaracyutake akṣaracyutakayoḥ akṣaracyutakeṣu

Compound akṣaracyutaka -

Adverb -akṣaracyutakam -akṣaracyutakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria