Declension table of ?akṣaracuñcu

Deva

MasculineSingularDualPlural
Nominativeakṣaracuñcuḥ akṣaracuñcū akṣaracuñcavaḥ
Vocativeakṣaracuñco akṣaracuñcū akṣaracuñcavaḥ
Accusativeakṣaracuñcum akṣaracuñcū akṣaracuñcūn
Instrumentalakṣaracuñcunā akṣaracuñcubhyām akṣaracuñcubhiḥ
Dativeakṣaracuñcave akṣaracuñcubhyām akṣaracuñcubhyaḥ
Ablativeakṣaracuñcoḥ akṣaracuñcubhyām akṣaracuñcubhyaḥ
Genitiveakṣaracuñcoḥ akṣaracuñcvoḥ akṣaracuñcūnām
Locativeakṣaracuñcau akṣaracuñcvoḥ akṣaracuñcuṣu

Compound akṣaracuñcu -

Adverb -akṣaracuñcu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria