सुबन्तावली ?अक्षरचुञ्चु

Roma

पुमान्एकद्विबहु
प्रथमाअक्षरचुञ्चुः अक्षरचुञ्चू अक्षरचुञ्चवः
सम्बोधनम्अक्षरचुञ्चो अक्षरचुञ्चू अक्षरचुञ्चवः
द्वितीयाअक्षरचुञ्चुम् अक्षरचुञ्चू अक्षरचुञ्चून्
तृतीयाअक्षरचुञ्चुना अक्षरचुञ्चुभ्याम् अक्षरचुञ्चुभिः
चतुर्थीअक्षरचुञ्चवे अक्षरचुञ्चुभ्याम् अक्षरचुञ्चुभ्यः
पञ्चमीअक्षरचुञ्चोः अक्षरचुञ्चुभ्याम् अक्षरचुञ्चुभ्यः
षष्ठीअक्षरचुञ्चोः अक्षरचुञ्च्वोः अक्षरचुञ्चूनाम्
सप्तमीअक्षरचुञ्चौ अक्षरचुञ्च्वोः अक्षरचुञ्चुषु

समास अक्षरचुञ्चु

अव्यय ॰अक्षरचुञ्चु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria