Declension table of ?akṣaracañcu

Deva

MasculineSingularDualPlural
Nominativeakṣaracañcuḥ akṣaracañcū akṣaracañcavaḥ
Vocativeakṣaracañco akṣaracañcū akṣaracañcavaḥ
Accusativeakṣaracañcum akṣaracañcū akṣaracañcūn
Instrumentalakṣaracañcunā akṣaracañcubhyām akṣaracañcubhiḥ
Dativeakṣaracañcave akṣaracañcubhyām akṣaracañcubhyaḥ
Ablativeakṣaracañcoḥ akṣaracañcubhyām akṣaracañcubhyaḥ
Genitiveakṣaracañcoḥ akṣaracañcvoḥ akṣaracañcūnām
Locativeakṣaracañcau akṣaracañcvoḥ akṣaracañcuṣu

Compound akṣaracañcu -

Adverb -akṣaracañcu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria