सुबन्तावली ?अक्षरचञ्चु

Roma

पुमान्एकद्विबहु
प्रथमाअक्षरचञ्चुः अक्षरचञ्चू अक्षरचञ्चवः
सम्बोधनम्अक्षरचञ्चो अक्षरचञ्चू अक्षरचञ्चवः
द्वितीयाअक्षरचञ्चुम् अक्षरचञ्चू अक्षरचञ्चून्
तृतीयाअक्षरचञ्चुना अक्षरचञ्चुभ्याम् अक्षरचञ्चुभिः
चतुर्थीअक्षरचञ्चवे अक्षरचञ्चुभ्याम् अक्षरचञ्चुभ्यः
पञ्चमीअक्षरचञ्चोः अक्षरचञ्चुभ्याम् अक्षरचञ्चुभ्यः
षष्ठीअक्षरचञ्चोः अक्षरचञ्च्वोः अक्षरचञ्चूनाम्
सप्तमीअक्षरचञ्चौ अक्षरचञ्च्वोः अक्षरचञ्चुषु

समास अक्षरचञ्चु

अव्यय ॰अक्षरचञ्चु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria