Declension table of ?akṣaparājaya

Deva

MasculineSingularDualPlural
Nominativeakṣaparājayaḥ akṣaparājayau akṣaparājayāḥ
Vocativeakṣaparājaya akṣaparājayau akṣaparājayāḥ
Accusativeakṣaparājayam akṣaparājayau akṣaparājayān
Instrumentalakṣaparājayena akṣaparājayābhyām akṣaparājayaiḥ akṣaparājayebhiḥ
Dativeakṣaparājayāya akṣaparājayābhyām akṣaparājayebhyaḥ
Ablativeakṣaparājayāt akṣaparājayābhyām akṣaparājayebhyaḥ
Genitiveakṣaparājayasya akṣaparājayayoḥ akṣaparājayānām
Locativeakṣaparājaye akṣaparājayayoḥ akṣaparājayeṣu

Compound akṣaparājaya -

Adverb -akṣaparājayam -akṣaparājayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria