सुबन्तावली ?अक्षपराजय

Roma

पुमान्एकद्विबहु
प्रथमाअक्षपराजयः अक्षपराजयौ अक्षपराजयाः
सम्बोधनम्अक्षपराजय अक्षपराजयौ अक्षपराजयाः
द्वितीयाअक्षपराजयम् अक्षपराजयौ अक्षपराजयान्
तृतीयाअक्षपराजयेन अक्षपराजयाभ्याम् अक्षपराजयैः अक्षपराजयेभिः
चतुर्थीअक्षपराजयाय अक्षपराजयाभ्याम् अक्षपराजयेभ्यः
पञ्चमीअक्षपराजयात् अक्षपराजयाभ्याम् अक्षपराजयेभ्यः
षष्ठीअक्षपराजयस्य अक्षपराजययोः अक्षपराजयानाम्
सप्तमीअक्षपराजये अक्षपराजययोः अक्षपराजयेषु

समास अक्षपराजय

अव्यय ॰अक्षपराजयम् ॰अक्षपराजयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria