Declension table of akṣapātana

Deva

NeuterSingularDualPlural
Nominativeakṣapātanam akṣapātane akṣapātanāni
Vocativeakṣapātana akṣapātane akṣapātanāni
Accusativeakṣapātanam akṣapātane akṣapātanāni
Instrumentalakṣapātanena akṣapātanābhyām akṣapātanaiḥ
Dativeakṣapātanāya akṣapātanābhyām akṣapātanebhyaḥ
Ablativeakṣapātanāt akṣapātanābhyām akṣapātanebhyaḥ
Genitiveakṣapātanasya akṣapātanayoḥ akṣapātanānām
Locativeakṣapātane akṣapātanayoḥ akṣapātaneṣu

Compound akṣapātana -

Adverb -akṣapātanam -akṣapātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria