Declension table of akṣapāta

Deva

MasculineSingularDualPlural
Nominativeakṣapātaḥ akṣapātau akṣapātāḥ
Vocativeakṣapāta akṣapātau akṣapātāḥ
Accusativeakṣapātam akṣapātau akṣapātān
Instrumentalakṣapātena akṣapātābhyām akṣapātaiḥ
Dativeakṣapātāya akṣapātābhyām akṣapātebhyaḥ
Ablativeakṣapātāt akṣapātābhyām akṣapātebhyaḥ
Genitiveakṣapātasya akṣapātayoḥ akṣapātānām
Locativeakṣapāte akṣapātayoḥ akṣapāteṣu

Compound akṣapāta -

Adverb -akṣapātam -akṣapātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria